ISSN 0976-8645

 

Jahnavi Sanskrit E-Journal

A portal of Sarasvatniketanam

सप्तविंशाष्टाविंशसंयुक्ताङ्के भवतां सर्वेषां मङ्गलाभिनन्दनम्।

सारस्वत-निकेतनाख्या संस्कृतसेवासरणिः पूज्यगुरुपादैः कीर्तिशेषैः राष्ट्राधीशपुरस्कृतैः देवानन्दझामहोदयैः प्रातस्मरणीयैः स्वनामधन्यैः राष्ट्राधीशपुरस्कृतैः तुलानन्दाऽपरनामनारायणझावर्यैश्च उद्घाटिता विद्यावाचस्पत्युपाधिभाक्-सदानन्दझाऽनुगता  एषा सरणिः बिपिनझाद्वारा संस्कृतानुरागिणां सहयोगैः विविधेषु रूपेषु संस्कृतप्रचार-प्रसाराय सन्नद्धा वर्तते| तेषु रूपेषु एवायं प्रबन्धो जाह्नवी संस्कृत जर्नल नाम्ना संस्कृतजगति प्रथितः।      

<<<<लेखकानां सूची<<<<विषयानुक्रमणिका>>>>><<<नूतनाङ्कः>>>>

केनचिदपि शैक्षिकसंस्थानेन/ग्रन्थालयेन शोधार्थीनामुत्कर्षनिमित्तं PDF रूपे पत्रिकेयं (निःशुल्कम्) प्राप्तुं शक्यते। तदर्थं संस्थानमुख्यद्वारा विवरणसहितम् आग्रहपत्रकम् ई-मेलमाध्यमेन (jahnavisanskritjournal@gmail.com/mail@sarasvatniketanam.org इत्यत्र) प्रेषणीयं भवति।

प्रकाशनार्थं शोधपत्राणि प्रेषयन्तु- jahnavisanskritjournal@gmail.com

www.sarasvatniketanam.org

www.jahnavisanskritejournal.in

संयुक्ताङ्कस्यास्य कार्यसम्पादकाः

 

 

मुख्यसम्पादकः

विद्यावाचस्पति-डा.सदानन्दझा

पुनर्वीक्षकाः

डा. अनिलप्रतापगिरिः, डा. जानकीशरण-आचार्यः

सम्पादकाः

श्रीश्रीनाथधरद्विवेदिमहोदयाः, बिपिनकुमारझा

प्रकाशकः

बिपिनकुमारझा

सम्पादनसहायिका

श्लेषासचिन्द्र

प्रकाशनसहायिका

डा. सरिताश्रीवास्तवमहोदया

प्रतिनिधयः  (लोकार्पणसन्दर्भे)

शास्त्री-कोशलेन्द्रदाशमहोदयाः

तकनीकिसहायकः

रित्ज़टेक्नोलोजी, बङ्गलुरु

 

JAHNAVI-A First Electronic Peer-reviewed Quarterly Refreed Sanskrit Triveni (Sanskrit, Hindi & English) Journal.

विषयानुक्रमणिका

I

प्रस्फुटम्

1

सम्पादकीयम्

सदानन्दझा

2

प्रकाशकीयम्

बिपिनकुमारझा

II.A

साहित्यानुरागः

1

मीमांसायां वेदापौरुषेयत्वविमर्शः

अनिलकुमार आर्यः

2

साहित्यदर्पण में शृङ्गार रसाभास के विविध रूपों का परिशीलन        

 केदारनाथ शर्मा उमेश पौडेल        

3

स्वप्नसंसारस्य यथार्थता

मुकेशकुमारः

4

शतपथब्राह्मणगतसुभाषितों की वर्तमानकालिक प्रासङ्गिकता

प्रियंका शर्मा

5

कविप्रतिभा : भारतीय तथा पाश्चात्त्य काव्यशास्त्र के विशेष आलोक में

जितेन्द्र

6

अतिक्रान्ताशौचविचारः

एम्.वेङ्कटनागपवनकुमारशर्मा

7

अहिबलचक्रम्

हरिनारायणधरद्विवेदी

8

बङ्गसाहित्ये डॉ.दीपकचन्द्रस्यावदानम्

पौलमीरायः

9

रामायणे प्रमुखस्त्रीपात्राणां परिशीलनम्

हीरालालदाशः

10

शाङ्करवेदान्त में अविद्या का स्वरूप

कपिल गौतम

  11

Concept of Daṇḍa in ancient India  

Anindita Adhikari

12

अचर्चितबौद्धसंस्कृतकाव्य़ैकम्- कप्फिनाभ्य़ुदयः

प्राणशंकरमजुमदारः

13

वैदिक वाङ्मय में मोक्ष

विवेकशर्मा

14

विंशतिशताब्दिपरिप्रेक्ष्ये संस्कृतगद्यसमीक्षणम्

पूजासिंहः

 

मुख्यसम्पादकीयम्

  . सदानन्दझा

मुख्यसम्पादकः

एकार्णवस्य सलिलं रसरूपमेव

पात्रं विना नहि रसस्थितिरस्ति कच्चित्।

या सर्वभूतविषये किल शक्तिरूपा

तां सर्वभूतजननीं शरणं गतोस्मि॥

 

अये शास्त्रविचारपरिशीलनलब्धादरविद्वद्वराः शास्त्ररसिकाः संस्कृतानुरागिणश्च!!!

विश्वस्य प्रथमान्तर्जालीयसंस्कृतत्रैमासिकपत्रिकायाः जाह्नव्याः चतुर्विंश-पञ्चविंशाङ्कौ श्रीमतां तत्रभवतां करकमलयोः  साम्प्रतं समर्पयन्नमन्दमानन्दं लेभे।

जानन्त्येव यत् प्रतिस्पर्द्धात्मके युगे  एतर्हि नैकाः संस्कृतपत्रिकाः नानादिग्देशेभ्यः  अन्तर्जालमाध्यमेन सञ्चालिताः सन्ति किन्तु भवादृशां विदुषां कृपालवमासाद्य पत्रिकेयं सारस्वतरङ्गस्थले नरीनृत्यते। एतदर्थं मोमुद्यते मे मनः। अङ्कस्यास्य लोकार्पणकार्यक्रमः कुरुक्षेत्रविश्वविद्यालयपरिसरे निर्धारितो वर्तते। यत्रास्माकं परमसौभाग्यवशात् हरियाणास्थकुरुक्षेत्रविश्वविद्यालयस्य संस्कृत-प्राच्यविद्यासंस्थानस्य निदेशकेन, संस्कृत-पालि-प्राकृतविभागाध्यक्षेण विविधशास्त्रनिष्णातेन नयैकवद्धपक्षपातेन स्वनामधन्येन प्रथितयशसा आचार्यललितकुमारगौडमहाशयेन नानाकार्यक्रमव्यस्तेनापि जाह्नवीलोकार्पणकृते कृपानुमतिः प्रदत्ता वर्तते। एतदर्थं तान् प्रति भूयोभूयः कृतज्ञतां बिभर्ति जाह्नवीपरिवारः।

अस्मिन् अङ्के नानाशास्त्राणां शोधनिबन्धाः नीरक्षीरविवेकेनात्र समावेशिताः। एतदर्थं  येषां पण्डितानां महत्वाधायिनो लेखाः सम्प्राप्तास्तान् सादरं स्तवीमि। पत्रिकायां समाहितेनापि मनसा क्वचिद्दोषो भवेत्तर्हि समाधेयो दोषज्ञैः का कथाऽस्मादृशामिति  सादरं निवेद्य प्रणतोऽस्मि।

अन्ते महामहोपाध्यायगोकुलनाथस्यनटयसि नाथ यथा तथा नटामि इति सुधासूक्तिं स्मरन् पार्वतीजानिमनाथनाथं विश्वनाथं सकलजनकल्याणाय सुरभारतीविकासाय च कामये।

श्रैमत्कः

झोपाख्यः सदानन्दः

लखनौरम्, विहारः

विस्तृतम्........


 

प्रकाशकीयम्

 

बिपिनकुमारझा

प्रकाशकः सम्पादकश्च

 

यस्याः प्रभावमतुलं भगवाननन्तो,

ब्रह्माहरश्च नहि वक्तुमलं बलञ्च।

सा चण्डिकाऽखिलजगत्परिपालनाय,

नाशाय चाशुभभयस्य मतिं करोतु॥

 

समाजेऽस्मिन् नैकाः घटनाः प्रतिदिनमाकर्षयन्ति मानवान्। सद्य एव भारतवर्षस्य प्रधानमन्त्रि-श्रीनरेन्द्रदामोदरदासमोदीमहाभागानां कुशलनेतृत्वे देशोऽयं विमुद्रीकृतव्यवस्थायामग्रेसरति। व्यवस्थेयमधीतिनां जागरुकानाञ्च कृते मोदकारिणी। प्रधानमन्त्रिणं डिजिटल-इण्डियाप्रकल्पना वस्तुतः देशस्यास्योन्नत्यै सोपानत्वेन स्वीकरिष्यते। यद्यपि परिकल्पनैषा त्वरितगतिप्रदायिनी  देशस्यार्थव्यवस्थायाः समग्रविकासस्य च । तथापि षष्ठिप्रतिशतजनाः अद्यत्वेऽपि भारते डिजिटलाइजेशनव्यवस्थयाऽनभिज्ञाः सन्तः महान्तं कष्टमनुभवन्ति यत्र तत्र वित्तागारपुरतः रेलयानचिटिकापङ्क्तौ च। एतत्समस्यासमाधानाय अस्माभिरपि प्रयत्नः कर्त्तव्यः यथा ये ग्रामे नगरे यत्र-कुत्रापि शिविरमायोजनीयं तत्र ये ये  डिजिटलाइजेशनप्रक्रिययाऽनभिज्ञाः सन्ति ते शिक्षणीयाः। सर्वोपि यद्येवमाचरति तर्हि निश्चप्रचं त्वरितं मदीयो देशः व्यवस्थाऽनया नूतनीभूतः आविश्वं स्वकीयं किमप्यद्भुतचमत्कृतिं प्रस्तोष्यति। वतुतः एषा व्यवस्था मदिष्टा। अत एव बहुभ्यः वर्षेभ्यः पूर्वम् ई-पत्रिकामाध्यमेन सम्पूजिता मयेयं व्यवस्था। संस्कृतजगत्यपि जाह्नवीमनुगामिन्यः एतादृश्यः बहव्यः पत्रिकाः प्रधानमन्त्रिणामपूर्वां परिकल्पनां संस्कृतस्य च गभीरं ज्ञानं डिजिटल-इण्डियाप्रकल्पनामाध्यमेन प्रसारयन्त्यः सन्तीति मोदविषयः।

 

इदानीञ्च डा. सरिताश्रीवास्तवमहोदया अपि च श्रीयुत्च्छ्रीनाथधरद्विवेदी डा. जानकीशरणः, श्लेषासचिन्द्र इत्येवमादयो विपश्चिदपश्चिमाः साक्षात् सम्पादने प्रकाशने पुनर्वीक्षणे च स्वपरिश्रममर्पितवन्त इत्यत एतेषां कृते भूयोभूयः कार्तज्ञं विभर्ति जाह्नवी। एवमेव विविधकार्यक्रमव्यस्तेनापि लोकार्पणाय समयं दत्तबद्भ्यः श्रीप्रतापसिंहमहोदयेभ्यः कार्तज्ञ्यं बिभर्ति।  अन्ये ये केचन् उपकारकाः सन्ति तेषां कृते अपि  नमोवाकं प्रशास्ति ।  

श्रैमत्कः,

 

बिपिनकुमारझा

31.12.2016

बलाहरस्थ-वेदव्यासपरिसरः, हिमाचलप्रदेशः                                                          


 

विस्तृतम्........

 

शोधसारः

[१]

मीमांसायां वेदापौरुषेयत्वविमर्शः

(शाबरभाष्यस्य विशेषसन्दर्भे)

           अनिलकुमार आर्यः [1]        

                                                        

भारतीयदर्शनेषु राराष्टि वाक्यार्थशास्त्ररूपमिदं मीमांसेति दर्शनम् वेदानां पौरुषेयत्वापौरुषेयत्वे नैयायिका वेदानां पौरुषेयत्वं स्वीकुर्वन्ति, अर्थाद्वेदाः पुरुषनिर्मिताः सन्ति, एतेषाम्मते वेदाः पौरुषेया ईश्वरकृताश्च। सृष्ट्यारम्भे ईश्वरः करुणावशाज्जीवानां कल्याणाय वेदानां ज्ञानं ददाति। अन्यच्च मतं मीमांसकानां वर्तते, ये वेदानामपौरुषेयत्वं स्वीकुर्वन्त्यर्थाद्वेदाः पुरुषनिर्मिता , अपित्वेते नित्यानाद्यनन्तास्सन्ति। एतेषां कोऽपि रचयिता नास्ति। आचार्यसायणोऽपि वेदस्यापौरुषेयत्वं स्वीकरोति, परन्तु तन्मतेऽस्याभिप्रायो वेदाः सामान्यपुरुषनिर्मिता , अपितु विशिष्टपुरुषनिर्मिताः सन्ति, ईश्वरकृताश्च सन्ति , परन्तु मीमांसका वेदा ईश्वरकृताः सन्ति, इदमपि स्वीकरोति, तेषां मते कोऽपि वेदानां कर्त्ता विद्यते। ते नित्यानाद्यनन्ता अर्थादपौरुषेयाश्च  सन्ति।

            प्रथमाध्यायस्य प्रथमपादस्यान्ते महर्षिजैमिनिना वेदापौरुषेयत्वविमर्शः कृतः। तत्रादौ द्वाभ्यां सूत्राभ्यां पूर्वपक्षं (वेदपौरुषेयत्वम्) संस्थाप्य तदनु चतुर्भिः सूत्रैर्वेदपौरुषेयत्वं खण्डयता महर्षिजैमिनिना वेदापौरुषेयत्वं प्रतिपादितम्।

तेषामेव सूत्राणां अस्मिन् शोधपत्रे शाबरभाष्यस्य विशिष्टसन्दर्भे मीमांसायां वेदापौरुषेयत्वविमर्शः कृतः

विस्तृतम्........

 

[२]

साहित्यदर्पण में शृङ्गार रसाभास के विविध रूपों का परिशीलन        

  केदारनाथ शर्मा

उमेश पौडेल[2]

 

 

laLÑr dkO;”kkL=h; xzUFkksa esa lkfgR; niZ.k yksd fiz; xzUFk gSA dkO;kyVkj] /oU;kyksd] dkO;izdk”k] jlxXk/kj vkfn ds leku ;g dkO; dk y{k.k xzUFk gSA ftls vyVkj “kkL= dgrs gSaA blds n”k ifjPNsnksa esa Øe”k% dkO;Lo:i] “kCn”kfDr] jl] /ofu] O;tuk] dkO;Hksn] nks’k] jhfr] xq.k vkSj vyVkj bu dkO; ds fuekZid vFkok izfrcU/kd nl rÙoksa dk foLrkj iwoZd lksnkgj.k fu:i.k izLrqr fd;k x;k gSA lkFk gh r`rh; ,oa ipe ifjPNsn esa Øe”k% uk;d&ukf;dk Hksn rFkk :id rFkk mi:id dk fo”kn foospu bl xzUFk dks iw.kZrk iznku djrs gSa rFkk dkO;izdk”k] jlxXk/kj vkfn dh fof”k’Vrk fl) djrs gSaA lkfgR; niZ.k ds r`rh; ifjPNsn esa jlkHkkl rFkk blds fofo/k :iksa dk mnkgj.k nsdj foLrkj esa o.kZu miyC/k gksrk gtks vU; fdlh Hkh Hkkjrh; dkO;”kkL=h;ksa ds foospu ls foLr`r ,oa egÙoiw.kZ gSA izLrqr i= ds vfxze i`’Bksa esa jlkHkkl ds Lo:Ik ij laf{kIr izdk”k Mkyrs gq, fo”oukFk }kjk izfrikfnr o`Xkj jlkHkkl ij foLrkj esa ppkZ izLrqr dh tk jgh gSA

विस्तृतम्........

 

[३]

स्वप्नसंसारस्य यथार्थता

मुकेशकुमारः[3]

संसारस्य समेऽपि जनाः स्वप्नविषये विविधावधारणामन्तः दृश्यन्ते केचित् कथयन्ति प्रातः दृष्टः स्वप्नः अवश्यं फलदायी भवति केचन तु दिवा अनुभूतविषयः एव स्वप्ने अवलोक्यते अतः नास्ति तेषां विशिष्टं किमपि फलमिति आमनन्ति अस्माकं ज्योतिश्शास्त्रीयपरम्परायान्तु केचित् स्वप्नाः अवश्यं फलदायिनः भवन्ति केचित् तु निष्फलाः। स्वप्नानां फलत्वं निष्फलत्वं कथं सम्भवति इत्येव अनेन शोधपत्रेण प्रकाशयिष्यते किञ्च कदा अवलोकितः स्वप्नः कियन्मितं फलं ददाति कदा ददाति इत्यादिकं सर्वमपि शोधपत्रेऽस्मिन् निरूपयिष्यते

विस्तृतम्........

 

[४]

शतपथब्राह्मणगत सुभाषितों की वर्तमानकालिक प्रासङ्गिकता

प्रियंका शर्मा[4]

 

                               

oSfnd lqHkkf’kr orZeku thou ds fy, ,d Lof.kZe migkj gSA vxj lkfgfR;d n`f’V ls ns[kk tk, rks lqHkkf’krksa dh O;kidrk lgt ,oa LoHkkfod gh gSA O;kogkfjd n`f’V ls thou ds gj dne ij ekxZ iz”kLr djus ds fy, bu lwfDr;ksa dh mi;ksfxrk fufoZokn gSA lqHkkf’krksa esa f”k{kk ,oa lnqins”k dh ftruh veks?k “kfDr jgrh gS mruh gh vkRe&eaFku ,oa vuqHkwfr;ksa dks >a—r djus dh Hkh buesa {kerk gksrh gSA ftl rjg Jh—‘.k us vtqZu dh vgZrk dks ij[k dj gh mUgsa lwfDrijd xhrkKku ls ykHkkfUor fd;k Fkk mlh rjg ;s lqHkkf’kr Hkh thou iFk ij vxzlj gksus okys ifFkd dk iFk vkyksfdr djus okys ,sls vn~Hkqr vykSfdd nhid gSa] ftudk izdk”k ykSfdd nhidksa dh rjg] ok;q ds gYds ls >ksads ls u rks dfEir gksrk gS vkSj u gh rsy ds vHkko esa cq>rk gSA blfy, ;s lqHkkf’kr ,sls vkn”kZ okD; dk :Ik /kkj.k dj ysrs gSa] ftUgsa O;fDr eU= dh Hkk¡fr Lej.k djrs gq, vkRelkr~ dj ysrk gSA

विस्तृतम्........

[५]

कविप्रतिभा : भारतीय तथा पाश्चात्त्य काव्यशास्त्र के विशेष आलोक में,

                जितेन्द्र[5]

 

भारतीय एवं पाश्चात्त्य काव्यशास्त्र के अनुसार कविप्रतिभा का अध्ययन प्रस्तुत शोध पत्र में किया गया है। भारतीय काव्यशास्त्रियों के मत में जहाँ काव्यहेतु के मूल में प्रतिभा को स्वीकृति मिली वहीं पाश्चात्त्य काव्यशास्त्रियों प्लेटो, अरस्तु इत्यादि के मत में दैवी प्रेरणा, कल्पना, अनुकरण इत्यादि को काव्यरचना का आधार कहा गया। इसी सन्दर्भ में, इस शोध पत्र में काव्यहेतु-भूत, कविप्रतिभा का अध्ययन किया गया है।

 

विस्तृतम्........

 

[६]

अतिक्रान्ताशौचविचारः

एम्.वेङ्कटनागपवनकुमारशर्मा[6]

 

जननं वा मरणं वा आधारीकृत्य आशौचं प्रवर्तते। आशौचं नाम अस्पृश्यत्वलक्षणम्। अस्पृश्यत्वं हि कर्मानधिकारमात्रम्। शुचेरपवादः आशौचशब्देन व्यवह्रियते। अस्मिन् आशौचे कर्मणां त्यागोऽभिहितः।

आशौचशब्दार्थः

आशौचशब्देन साधारणतया कर्मानधिकारकीभूतः अतिशयः लक्ष्यते। अथापि विज्ञानेश्‍वरीये आशौचशब्दस्यार्थः एवं प्रतिपादितः-

आशौचशब्देन कालस्नानापनोद्यः पिण्डोदकदानविधेरध्ययनादि  पर्युदासस्य च निमित्तभूतः पुरुषगतः कश्‍चनातिशयः कथ्यते न पुनःकर्मानधिकारमात्रम्।इति।

अस्यायमर्थः -

दशाहादिकालापनोद्यः सचेलादिस्नानापनोद्यः अध्ययनादिकेषाञ्चन नित्यकर्मणाम् अवरोधत्वलक्षणयुक्तः पुरुषगतः अतिशयश्‍च आशौचशब्देन प्रतिपाद्यत इति।

एवं च आशौचशब्देन शुचित्वाभावस्स्मर्यते। अयमेवाशौचशब्दः अशौच-अघ-सूतकशब्दैरपि धर्मशास्त्रे व्यवह्रियते।

 

विस्तृतम्........

 

[७]

 

अहिबलचक्रम्

हरिनारायणधरद्विवेदी[7]

 

संसारेऽस्मिन् सर्वेषां जनानां इच्छा भवति यद् तेषां स्वस्य गृहं भवेत् गृहनिर्माणात् पूर्वं ते भूमिविषयज्ञानाय ज्योतिषीं पृच्छति इतोऽपि ये भूमिविशेषज्ञाः भवन्ति तान् पृच्छन्ति। ज्योतिषशास्त्रे बृहद्वास्तुमालायां ग्रहनिर्माणस्य विधिः, भूमिसंशोधनमित्यादयः सर्वेषां विषयाणामुपरि विवेचनं कृतमस्ति । ग्रन्थैव अहिबलचक्रस्य वर्णनं अपि प्राप्यते ।

यथोक्तं बृहद्वास्तुमालायाम् –

अहिचक्रं प्रवक्ष्यामि यथा सर्वज्ञभाषितम् ।

द्रव्यं शल्यं तथा शून्यं येन जानन्ति साधकाः ।। १८०।।

निधिर्निवर्तनैकस्थः सम्भ्रान्तो यत्र भूतले ।

तत्र चक्रमिदं स्थाप्यं स्थानद्वारमुखस्थितम् ।।१८१ ।।

येन चक्रेण द्रव्यं शल्यं तथा शून्यं साधका जानन्ति तदहिचक्रमिति । अहिबलचक्रस्य निर्माणविधिः ग्रन्थे उक्तमस्ति –

ऊर्ध्वं रेखाष्टकं लेख्यं तिर्यक्पञ्च तथैव च ।

अहिचक्रं भवत्येवमष्टाविंशतिकोष्ठकम् ।। १८२ ।।

ऊर्ध्व रेखाष्टकमूर्ध्वक्रमेण रेखाष्टकं भवेत् । तथैव पञ्चरेखास्तिर्यक् क्रमेण लेख्यम् । एवमहिचक्रमष्टाविंशतिकोष्ठकं भवति । कोष्ठकानां निर्माणानन्तरं कोष्ठकेषु नक्षत्राणि स्थापनीयानि भवन्ति ।

 

विस्तृतम्........

 

[८]

बङ्गसाहित्ये डॉ.दीपकचन्द्रस्यावदानम्

पौलमीरायः[8]

 

विश्वस्य सर्वासु भाषासु प्राचीनतमा संस्कृतभाषा ।विद्वज्जनव्यवहृता इयं भाषा विश्वभाषासमुदाये मूर्धन्यं स्थानं गृह्णातिप्रचलितासु विश्वभाषासु संस्कृतभाषैव प्राचीनतमाखिलभाषाणां ‘ जननी ’ इति सर्वसम्मत: पक्षोऽस्ति इयं भाषा देववाणी, गीर्वाणवाणी, सुरभारती, देवभाषा इत्यादिभिः नामधेयैः व्यवह्रियते। एभिः नामभिः एव अस्याः महत्त्वं सूचयति। योगसूत्ररक्षाकारिणी एषा भाषा स्वयमेव एका परिपूर्णा विशुद्धा च भाषा वर्तते भारतवर्षस्य समस्तमपि प्राचीनवाङ्मयं संस्कृतभाषामाश्रित्यैवावतिष्ठते

“भारतस्य प्रतिष्ठे द्वे संस्कृतं संस्कृतिस्तथा ” इति आदर्शवाक्येन स्पष्टं भवति यत् संस्कृतस्य कीदृशं महत्त्वम् अस्माकं समाजे शिक्षायां वा भवितुं शक्नोति संस्कृतेर्मूलं हि संस्कृतम् अस्माकं देशस्य विशिष्ट-पुरुषाणां विचारा:, वेशभूषाः, कार्याणि, आचाराः, यथा- तिलकधारणं, शिखासंस्थापनम् अस्माकं संस्कृतौ अन्तर्भवन्ति संस्कृतिः संस्कृताश्रया कपिलमुनिना यथा उक्तम् – “ संस्कृतं संस्कृतेर्मूलं ज्ञान-विज्ञानवारिधिः” संस्कृतेः संरक्षणाय संस्कृतभाषा अनिवार्या यतो हि अस्माकं  सभ्यता- संस्कृतिश्च संस्कृतग्रन्थेषु एव दरीदृश्यते

विस्तृतम्........

 

[९]

 

रामायणे प्रमुखस्त्रीपात्राणां परिशीलनम्

हीरालालदाशः[9]

+ÉÊnùEòʴɨɽþ̹ɴÉɱ¨ÉÒEäò& ®úɨÉɪÉhÉÉJªÉ¨ÉÉÊnùEòÉ´ªÉÆ xÉ Eäò´É™Æô ºÉƺEÞòiɺÉÉʽþiªÉºªÉ +Ê{É iÉÖ ¦ÉÉ®úiÉҪɺÉƺEÞòiÉä& ºÉ¦ªÉiÉɪÉɶÉÂSÉ EòÉ´ªÉ®ú‹ÉʨÉÊiÉ ÊxɶÉÂSÉÒªÉxiÉä EòÉ´ªÉiÉk´ÉÊ´ÉÊ‘ù&* ¨É½þÉEòÉ´ªÉʨÉnù¨ÉÖ{ÉVÉÒ´ªÉi´ÉäxÉ º´ÉÒEÞòiªÉ Ê´É®úÊSÉiÉÉÊxÉ +xÉäEòÉÊxÉ où¶ªÉEòÉ´ªÉÉÊxÉ ¸É´ªÉEòÉ´ªÉÉÊxÉ SÉ* ªÉäxÉ ®úɨÉɪÉhɺªÉ EòÉ´ªÉ®ú‹Éi´ÉÆ º´ÉiÉ®äú´É ʺÉrù¬ÊiÉ* EòÉ´ªÉÆ xÉÉ]õEÆò ´ÉÉ ¦É´ÉiÉÖ iÉjÉ  ÊSÉÊjÉiÉÉÊxÉ {ÉÉjÉÉhªÉä´É |ɨÉÖJɺlÉÉxɨÉɴɽþÎxiÉ * ªÉκ¨ÉxÉ EòÉ´ªÉä {ÉÉjÉÉÊhÉ ºÉÖSÉÊ®úiÉÉÊxÉ ´ÉhªÉÇxiÉä iÉiEòÉ´ªÉºªÉ iÉlÉè´É {É®úÒÊIÉiÉÖÆ ¶ÉCªÉiÉä* ¨É½þÉEò´ÉªÉ& xÉÉ]õ¬EòÉ®úÉ& ´ÉÉ º´É´ªÉÉ{ÉEòÉät䶪ÉÆ {ÉÉjÉÉhÉÉÆ ¨ÉÉvªÉ¨ÉäxÉè´É  ºÉ¾þnùªÉÉxÉÉÆ {ÉÖ®úºiÉÉiÉ ºÉ¨ÉÖ{ɺlÉÉ{ÉʪÉiÉÖÆ |ɪÉiÉxiÉä* {ÉÉjÉÉhÉɨÉÖnùÉkÉSÉÊ®újÉÊSÉjÉähÉè´É EòÊ´É& ¨ÉÉxÉ´ÉÒªÉSÉäiÉxÉÉxÉÉÆ ºÉÚI¨ÉiɨÉÆ ´ÉhÉÇxÉÆ Ê´ÉvÉÉiÉÖÆ ¶ÉEîòÉäÊiÉ* ®úɨÉɪÉhÉä Ê´Ét¨ÉÉxÉÆ ºÉ´ÉǨÉÊ{É ´ÉºiÉÖiÉk´ÉÆ nù¶ÉÈ nù¶ÉÈ º¨ÉÉ®Æú º¨ÉÉ®Æú =HÆò iÉκ¨ÉxÉ ¨É½þÉEòÉ´ªÉä ¤ÉÉ™ôEòÉhbä÷ ÊuùiÉÒªÉä%vªÉɪÉä -

ªÉÉ´ÉiºlÉɺªÉÎxiÉ ÊMÉ®úªÉ& ºÉÊ®úiɶÉÂSÉ ¨É½þÒiÉ™äô*

iÉÉ´ÉpùɨÉɪÉhÉÒ EòlÉÉ ™ôÉäEäò¹ÉÖ |ÉSÉÊ®ú¹ªÉÊiÉ**1

 

®úɨÉɪÉhÉä ºÉxiªÉxÉäEòÉÊxÉ {ÉÖ¯û¹É{ÉÉjÉÉÊhÉ ÛÉÒ{ÉÉjÉÉÊhÉ SÉ* iÉlÉÉÊ{É iÉjÉ ¦ÉÉ®úiÉҪɺÉƺEÞòiÉEòÉ´ªÉVÉMÉÊiÉ ÛÉÒ{ÉÉjÉÉhÉɨÉÖ{ÉÊ®ú |ÉnùkɨÉ ʴÉʶɟÆõ ÊEò¨ÉÊ{É vªÉÉxÉÆ ¨É½þi´ÉˆÉ* ®úɨÉɪÉhÉä ´ÉÌhÉiÉä¹ÉÖ ÛÉÒ{ÉÉjÉä¹ÉÖ ºÉÎxiÉ BiÉÉÊxÉ |ɨÉÖJÉÛÉÒ{ÉÉjÉÉÊhÉ* iÉÉÊxÉ ªÉlÉÉ - 1. ºÉÒiÉÉ 2. EòÉè¶É±ªÉÉ 3. ºÉÖʨÉjÉÉ 4. EèòEäòªÉÒ 5. +¯ûxvÉiÉÒ 6. ´ÉɺÉxiÉÒ 7. ¶É¤É®úÒ 8. ¨ÉxlÉ®úÉ 9. ¶ÉÚ{ÉÇhÉJÉÉ 10. ¨ÉÉhb÷´ÉÒ 11. ¸ÉÖiÉEòÒÌiÉ 12. =̨əôÉ SÉ*

 

 

 

विस्तृतम्........

 

[१०]

शाङ्करवेदान्त में अविद्या का स्वरूप

कपिल गौतम[10]

विश्व का मूल कारण ब्रह्मरूप में  चेतन है या काल, स्वभाव, परमाणु आदि के रूप में अचेतन है? इस सन्दर्भ में भारतीय चिन्तन परम्परा में विश्व के मूल कारण के विषय में विशद चर्चा हुई है इसी चिन्तन की प्रक्रिया में अद्वैत वेदान्त में ब्रह्मन् को इस जगत के मूल कारण के रूप में प्रतिष्ठापित किया गया है इसी के साथ अद्वैत वेदान्त में एकमात्र ब्रह्मन् की सत्ता को स्वीकार किया गया है परन्तु प्रश्न समुपस्थित होता है यह एकमात्र बह्मन् जीव, जगत् ,ईश्वर आदि अनेक रूपों में किस प्रकार अभिव्यक्त होता है वह कौनसा कारण है जिसके फलस्वरूप वह एकमात्र ब्रह्म अनेक रूपों को ग्रहण कर लेता है उक्त प्रश्न का समाधान शांकरवेदान्त में अविद्या सिद्धान्त के रूप में परिलक्षित होता है   ब्रह्मन् अविद्या को आधार बनाकर ही स्वयं जीव, जगत, ईश्वरादि रूपों में अभिव्यक्त होता है माया शब्द का प्रयोग अत्यन्त प्राचीन काल से चला रहा है भारतीय मनीषा के आद्य ग्रन्थ ऋग्वेद में माया शब्द का बहुशः प्रयोग मिलता है ।यहाँ यह शब्द देवों की अलौकिक शक्ति एवं आश्चर्यजनक कार्यकुशलता के रूप में प्रयुक्त हुआ है बृहदारण्यक और प्रश्नोपनिषद् तथा भगवद्गीता में माया शब्द इसी अर्थ में प्रयुक्त हुआ है प्राचीन बौद्ध साहित्य में इस शब्द का प्रयोग छद्म या छद्मपूर्णव्यवहार के अर्थ में किया गया है। नागार्जुन ने इसके लिए संवृत्ति शब्द का प्रयोग किया है गौडपाद ने संवृत्ति के विचार को नागार्जुन से ग्रहण किया और इसके आधार पर एक सम्प्रदाय का प्रवर्तन किया जो मायावाद के नाम से विख्यात हुआ इन्होने प्रतिपादित किया कि संसार वास्तविक दृष्टि से सत् नहीं अपितु मायिक है शंकराचार्य ने गौडपाद के मायावाद को अपने भाष्यग्रन्थों में पूर्णरूप से विकसित एवं पल्लवित किया इन्होने माया और अविद्या में भेद नहीं माना ।शंकराचार्य और उनके शिष्य पद्मपादाचार्य,सुरेश्वराचार्य तथा उत्तरवर्ती भामतीकार तथा विवरणकार आदि ने माया तथा अविद्या इन शब्दों का प्रयोग समान अर्थ में किया तथा इनमें भेद नहीं माना है किन्तु शंकरोत्तर वेदान्त में जीव और ईश्वर के भेद प्रतिपादन हेतु अविद्या तथा माया में भेद करने की आवश्यक्ता प्रतीत हुई  

इस शोधपत्र में यह स्पष्ठ करने का प्रयास किया गया है कि  क्या अविद्या सिद्धान्त के सन्दर्भ में भिन्न भिन्न आचार्यों के भिन्न भिन्न मत है अथवा ये सभी आचार्य उक्त सिद्धान्त को दृढता से स्थापित एवं विकसित करने की ओर अग्रसर हैं? प्रस्तुत शोधपत्र में अविद्या के सिद्धान्त को आचार्य शंकर एवं परवर्ती आचार्यों यथा पद्मपाद, सुरेश्वराचार्य, वाचस्पति मिश्र, प्रकाशात्मयति, विद्यारण्य स्वामी आदि की दृष्टि से विश्लेषित किया गया है

 

विस्तृतम्........

 

[११]

 

Concept of Daṇḍa in ancient India

(with special reference to Manu)

                                                            Anindita Adhikari[11]

 

The four Upāyas or approaches i.e. ways of realizing aim or object have existed since the period of the Epic and Dharmaśāstra. The upāyas are Sāma, Dāna, Bheda, Daṇḍa: conciliation, gifts, rupture, and force—“भेदो दण्ड: सामो दानमित्युपायचतुष्टयम्”. By all the four expedients a politic prince must arrange the neither friends, nor neutrals, nor foes are superior to himself. In Sanskrit Literature the Upāyachatuṣṭhaya or the four expedients and the Tūriya or fourth upāya invariably means Daṇḍa or punishment. By the time of Dharmaśāstra, Manu realized that the maintenance of law and order would not be without an effective force behind it. About the 2nd or 3rd Century A.D., Manu, an important Hindu jurist, drew up the Dharmaśāstra code, which was called as Manusmṛti. The term Daṇḍa is derived from the Sanskrit term ‘Dam’ means check or to restrain and the term Daṇḍda means a stick, staff or rod, a symbol of authority and punishment. It has been justly remarked that it is needed as retribution, restraint and reformation. Gautama points out that the word Daṇḍa is derived from the root ‘Dam’ and the king should check the miscreants and wrong doers by means of Daṇḍa.

 

विस्तृतम्........

 

[१२]

अचर्चितबौद्धसंस्कृतकाव्य़ैकम्- कप्फिनाभ्य़ुदयः

प्राणशंकरमजुमदारः[12]

प्रणम्य पूर्वं जगति प्रधानंदुःखालयोतीर्णमनन्तपारम् ।

सर्वज्ञशिक्षापद रत्नकोशमुद्घाटयाम्यार्यगणस्य मध्ये ।।१.

इह खल्वापारे असारे संसारे सन्तं सुखसन्दोहभन्वीप्सुभिः प्राणिभिरनभूयत एव भूयो भूयः दुःसहाध्यात्मिकमाधिभौतिकमाधिदैविक च दुःखम् । तत्र प्रतिकूलवेदनीयमेकान्ततः परिहाव्यमनोप्सितमेतत्तात्रयं  कथमेव शक्यते सर्वथा समुच्छेतुमिति स्वाभाविकी जिज्ञासा मानवानाम् । अनादिकालादारभ्य दुःखदावानलदन्दह्यमानानां प्राणिनां दुर्विषमज्वालाकलापनिवृत्ते परमकल्याणायः पन्थाः प्रतिदेशं शास्त्रनिष्णातानाम् । अतो दुःखनिवृत्युमायांविष्कारफलं दार्शनिकी भावना न केवलमद्यतन एव काले प्रवर्तन्ते, किन्तु प्राग्यत्यासीत् , भविष्यत्यपि भविष्यति।

भाषा हि हृद्गतं भावं प्रकाशयितुमेव मानवदृष्टौ समुत्पन्ना इति वदन्ति भाषावैज्ञानिका । अस्यां विंश्या शताब्द्यां साधारणशिक्षिता अपि जानन्ति यत् कस्यापि भाषाया महत्त्वं तस्याः साहित्यमेव विवकिनां समाजे सूचयतीति यस्या भाषायाः साहित्यं यावद्विस्तीर्णं भवति, तस्यानुसारेणेव भाषायास्तस्या महत्वं स्थिरीभवति इति ।

 

विस्तृतम्........

[१३]

वैदिक वाङ्मय में मोक्ष

विवेकशर्मा[13]

 

मोक्ष का अर्थ आवागमन या जन्म-मरण से छुटकारा है । वैदिक संहिताओं में सर्वप्रथम मोक्ष सम्बन्धी धारणा उपलब्ध होती है वेदों में मोक्ष के लिये अमृत शब्द का प्रयोग किया गया है । ऋग्वेद के चौथे मण्डल में मनुष्य को अपने हाथों से उत्तम कर्म करते हुए देव बनकर अमृत या मोक्ष मार्ग पर चलने की प्रेरणा दी गई है ।

ब्राह्मण ग्रन्थों में भी अमरत्व शब्द का उल्लेख मिलता है । शतपथ ब्राह्मण में मोक्ष या अमरत्व के विषय में कहा गया है कि संसार मृत्यु का घर है और यह मृत्यु ही दिन-रात मनुष्यों की आयु को क्षीण करती है । ईशावास्योपनिषद् में कारणरूप ब्रह्म और कार्यरूप जगत् के विषय में कहा गया है कि वेदविहित कर्मों की उपासना करके मुत्यु से छुटकारा और ज्ञान से अमृतत्व की प्राप्ति की जा सकती है । इसी प्रकार कठोपनिषद् में भी मोक्ष के विषय में कहा गया है कि जो विवेकी है, जिसका मन निगृहीत है और जो सदा पवित्र रहता है वह ऐसे परमपद को प्राप्त करता है कि जहाँ से लौटकर पुनः जन्म ग्रहण नहीं करना पड़ता । अतः उपनिषदों में केवल ज्ञान को ही मोक्ष का साधन स्वीकारा गया है । साथ ही अज्ञान को बन्धनों का कारण बताकर आत्मा और परमात्मा के ऐक्यभाव को भी मोक्ष माना गया है ।

विस्तृतम्........

[१४]

विंशतिशताब्दिपरिप्रेक्ष्ये संस्कृतगद्यसमीक्षणम्

पूजासिंहः[14]

      laLÑrlkfgR;s x|dkO;L; ijEijk oSfnddkyknkjH;k/kqfuddkyi;ZUra vfofPNUukoyksD;rsA laLÑrx|L; lqnh?kZijEijk;ka foa'k'krkC|keokZphulaLÑrx|eR;Ura  le`)e/kksfyf[kr:is izkI;rs&

  1. izcU/kdFkkReda x|e~]
  2. eqDrddFkkReda x|e~]
  3. pfjriz/kkuek[;kukRed x|e~]
  4. vuwfnra x|e~
  5. izdh.kZa x|e~ ¼fofo/kfo"k;kReda½A

       vfLeu~ 'kks/ki=s·okZphulaLÑrx|lkfgR;L; leh{kk foa'k'krkC|k% ifjis{;s la{ksis.k izLrw;rs] ;Fkk&

1-     izcU/kdFkkReda x|e~%&

       vokZphulaLÑrx|lkfgR;a izk;% izcU/kdFkkReda vFkkZr~ miU;kl:is.klefUora izkI;rsA v/kksfyf[krk% jpuk vL;ka fo/kk;ka egÙoiw.kkZ% lfUrA

विस्तृतम्........

 

Important dates for next Issue-

ü  Deadline for submission- 01.03. 2017

ü  Notification for acceptance-10.04.2017

ü  Inaugration-15.04.2017

 

 

 

Submit Your Unpublished Research Articles To

 

jahnavisanskritjournal@gmail.com

mail@sarasvatniketanam.org

+91  9459456822

-



[1] विशिष्टसंस्कृताध्ययनकेन्द्रम्, .ने.वि. नवदेहली-67

[2]               laLÑr foHkkx] tEew foñfoñ tEew] 180006

[3] सहायकाचार्यः (अनु.),ज्यौतिषविभागः,श्रीरघुनाथकीर्तिपरिसरः, देवप्रयागः, उत्तराखण्डः, 249301

[4] “kks/kPNk=k] laL—r foHkkx- tEew fo”ofo|ky;] tEew

 

[5] शोध छात्र, विशिष्ट संस्कृत अध्ययन केन्द्र,जवाहरलाल नेहरू विश्वविद्यालय, नई-दिल्ली-६७

[6] सहाचार्यः,आपस्तम्बपौरोहित्यविभागः, श्रीवेङ्कटेश्वरवेदविश्वविद्यालयः, तिरुपति, आन्ध्रप्रदेशः-517502

[7] वेदव्यासपरिसरस्य ज्योतिषविभागः

[8] (शोधछात्रा)(साहित्यविभागः) राष्ट्रियसंस्कृतसंस्थानम्-एकलव्यपरिसरः,अगरतला

[9] Asst. Professor in Sahitya, Dept of Sanskrit and Indian Culture,  S CSVMV University, Enathur, Kanchipuram, TamilNadu - 631561

[10] सहायक आचार्य, संस्कृत विभाग, वर्धमानमहावीरमुक्तविश्वविद्यालय,कोटानगर, राजस्थानप्रान्तम्  324010

[11] Research scholar, Department of Sanskrit, Tripura University

[12] बौद्धदर्शन विभाग, राष्ट्रीय संस्कृत संस्थान

[13] राष्ट्रियसंस्कृतसंस्थानम्, प्रागपुर (हि०प्र०) ।                                                              

[14] laLÑrizkÑrHkk"kkfoHkkx%]y[kuÅ fo'ofo|ky;%] y[kuÅ