संस्कृत विद्युतपत्रिका



 

 

ENGLISH

तां

हा

र्दं

स्वा

म्

 

   

     

   

 

वार्तिककारा:

 

डॉ० त्रिालोक झा

बैंकर्स कॉलोनी सरस्वती विहार

लक्ष्मीसागर, दरभंगा (बिहार)

 

 

             अष्टाध्यायीमधिकृत्य वैयाकरणैर्वार्तिकानि विरचितानि। तेषु केषांचिदेव नामानि समुपलभयन्ते। शेषास्तु अन्ये, अपरे  केचिदिति सर्वनामपदैरेव सड्.कीत्र्यन्ते।  महाभाष्ये प×चवार्तिककाराणां नामानि तट्टीकासु द्वयोश्च नाम्नी प्राप्यन्ते।

             एवं सप्तवार्तिक कृतो नामतो  विदिता: सन्ति। तेषां नामानि -१ कात्यायन:  कात्यो वा २.भारद्वाज: ३. सुनाग: ४. क्रोष्टा ५. वाडव: ६.व्याध्रभूति: ७. वैयाध्रपद्यश्च।

१.    वार्तिककार:  कात्यायन: -

             मुनित्रायसमवाये पाणिनेरनन्तरं  वार्तिककाररूपेण कात्यायनस्य  नाम सादरं स्मृतिपथं नीयते। यथा•य वार्तिक कृत्सु  प्रसिद्धेÜचरमसीमानं प्राप्तो न तथा अन्ये। इदमपि  गौरवास्पदं  यदधिकांशतया  महाभाष्ये कात्यायन कृतवार्तिकनामेव  व्याख्यानमवलोक्यते।

            त्रिाकाण्डशेषकोषस्य रचयिता पुरूषोत्तमदेव: कात्यायनस्य पर्यायार्नवमाह  कात्य: कात्यायन: पुनर्वसु: मेधाजित वररूचि: च। अयं  हि  दाक्षिणात्य: कात्यायन: पाणिने:  साक्षाच्छिष्य: आसीदिति मन्यते।

            अस्य समयो विक्रमशताबदीत: २९००µ३०००वर्ष पूर्वमेव। कात्यायनस्य  कृतीना×चर्चा-  कात्यायनगोत्राो वररूचि स्वकीय गोत्रानाम्नैव ,ख्यातिमुपजगाम:। महाभाष्ये१ पत×जलि: किमपि वाररूचं कात्यं  निदिष्टवान् ,  यस्यापरं नाम  स्वर्गारोहन काव्यमिति। çस्तुतकाव्यस्योल्लेख: "कृष्णचरिते "२एवमुपलश्यते-

            " य: स्वर्गारोहणं कृत्वा स्वर्गमानीतवान् भुवि।

             कात्येन रूचिरणैव ख्यातो वररूचि: कवि:।।"

            " न केवलं  व्याकरणं पुपोष  दाक्षीसुतस्येरितवार्तिकैर्य:।

             काव्ये•पि  भूयो•नुचकार तं वै कात्यायनो•सौ कविकर्मदक्ष:।।"

 

२.    वर्तिककार: भारद्वाज:-

          महर्षिपत×जलिर्भारद्वाजकृतवार्तिकानां चर्चा महाभाष्ये बहुत्रा कृतवान् एतेषामपि सम्बन्ध:पाणिनीयाष्टाध्याया सह वर्तत एव। भारद्वाजकृतवर्तिकस्य स्वरूपं कात्यायनकृतवार्तिकस्य अपेक्षया विस्तृतमासीत्। यथा-

      कात्यायन:- घुसंज्ञायां प्रकृतिग्रहणं शिदर्थम्।

      भारद्वाज:-  घुसंज्ञायां प्रकृतिग्रहणं शिद्विकृतार्थम्।३

      कात्यायन: - यक्यिणो: प्रतिषेधे हेतुमणिश्रिव्रू×ाामुपसंख्यानम्।

      भारद्वाज:-यक्यिणो: प्रतिषेधे णिश्रिश्रन्थि गन्धि व्रू×ाामात्मनेपदाकर्म- काणामुपसंख्यानम्।४

      भारद्वाजाचार्यस्य स्थिति: कालविषये कुत्राापि वर्णनं न प्राप्यते । पािणनियाष्टाध्यायामुल्लेखात् भारद्वाजाचार्यस्य कालो वैक्रमाब्दात् त्रिासहस्रवर्षपूर्वमितिस्वीकर्तुंं शक्यते।

३. कार्तिककार: सुनाग:-

       महाभाष्यस्य  बहुत्रा  स्थलेषु  सौनागवार्तिकानि  उपलभ्यन्ते। अत्रा विषये पदम×जर्यांं५ सुनागस्य चर्चा  कृता वर्तते - "सुनागस्याचार्यस्य शिष्या: सौनागा:"इति। इमे वर्तिका अपि पाणिनीयाष्टकसम्बद्धा:। आयं विशेषो यत् कात्यायन कृतावर्तिकेभ्य: सौनागवार्तिकस्य स्वरूपम्-

"न×ा् न×ाीकक्ख्युस्तरूनतलुनानामुपसंख्यानम्।६ वर्तिककारसुनागस्य देशकालविषये चर्चा नोपलभ्यते।

४.    वार्तिककार: क्रोष्टा:-

            क्रौष्ट्रीयं वार्तिकं केवलं महाभाष्ये(१:१:३) सकृदेव पठितम् उपलभ्यते  । "न चा•न्यत्रा पत×जलिनिर्दिशति -"परिभाषान्तरमिति७   च कृत्वा क्रोष्ट्रीया:पठन्ति- नियमादिको गुणवृद्धी भवतो विप्रतिषेधेन"। अस्या••चार्यस्य देशकालविषये चर्चा नोपलभ्यते।

५.    वार्तिककार: वाडव:-

             अनिष्टिज्ञो वाडव: पठति। महाभष्ये (८.२.१०६) अन्यत्रा महाभाष्ये (७.३.१) कुणरवाडवस्यापि चर्चा सुलभा । किं वाडव  एव कुणरवाडव: किमुत अन्य: को•पि ? अस्य वार्तिककारस्य विषये एतदतिरिäं न कि×िचज्ज्ञायते।

६. वार्तिककार: व्याध्रभूति:-

             पत×जलिन: महाभाष्ये•स्य साक्षादुल्लेखो न विहित:। किन्तु अदोजग्धि (२.४.३६) सूत्रो जग्धिविधि .......   इत्यादि  Üलोकवार्तिकं वर्तते। तत्रा कैयटेन इदं श्लोकवार्तिकं  व्याघ्रभूतिकृतमिति स्वीकरोति८ ।   पण्डितगुरूपदहालदारमहोदयेना•यं पणिनेराचार्यस्य साक्षात् शिष्य उä:।९

७. वार्तिककार: वैयाघ्रपद्य:-

             व्याकरणशास्त्रास्य रचियतु: श्री वैयाघ्रपद्यस्य नाम महाभाष्ये बहुत्रा उदाहरणेषु समुपलभ्यते। केचन अन्ये च वैयाकरणा: महाभाष्ये निदिष्टा: सन्ति- तेषु गोनर्दीया: गोणिकापुत्रा: सौर्यभगवान्, कुणरवाडवश्च सुप्रसिद्धा:। श्रीपण्डित युधिष्ठिर मीमांसकमहोदय मतानुसारेण व्याघ्रप+द्यानामानौ द्वावाचार्यो मन्तव्यौ पाणिने: पूर्ववर्ती व्याकरणशास्त्राप्रवäा: द्वितीयश्च पाणिनेरर्वाचीन: वार्तिककारो वैयाघ्रपद्यश्चेति।

१.    महाभाष्यम्- ४.३.१०१।

२.    कृष्ण चरितस्य मुनिकविवर्णने (व्याकरणशास्त्रोतिहास:-पृ०-४६)

३.    पत×जलि- व्याकरणमहाभाष्यम्, १.१.२०।

४.    तदेव, ३.१.८९।

५.    सुनागाचार्यस्य शिष्य: सौनागा:। (हरदत्त-पदम×जरी, भाग-२, पृ०-७६१।।)

६.    एवं हि सौनागा: पठन्ति- न×स्न×ाोकक्ख्युस्तरूणतुलनानामुपसंख्यानम्। (पत×जलि-महाभाष्यम्, ३.२.५६, ४.१.८७)

७.    पत×जलि- व्याकरणमहाभाष्यम्, १.१.३११

८.    अममेवार्थो व्याघ्रभूतिनाप्युä इत्याह....................।

      (कैयट- महाभाष्य प्रदीप-२.४.३६१)

९.    व्याक० दर्श० इतिहास पृष्ठ-४४४  

 

 

 

------------------------------------------------------------------------------------------------
|Feed Back | Home | Notice and links | Photo Gallery | Old issues |